उत् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मस्किष्यते / उद्मस्किष्यते
उन्मस्किष्येते / उद्मस्किष्येते
उन्मस्किष्यन्ते / उद्मस्किष्यन्ते
मध्यम
उन्मस्किष्यसे / उद्मस्किष्यसे
उन्मस्किष्येथे / उद्मस्किष्येथे
उन्मस्किष्यध्वे / उद्मस्किष्यध्वे
उत्तम
उन्मस्किष्ये / उद्मस्किष्ये
उन्मस्किष्यावहे / उद्मस्किष्यावहे
उन्मस्किष्यामहे / उद्मस्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मस्किष्यते / उद्मस्किष्यते
उन्मस्किष्येते / उद्मस्किष्येते
उन्मस्किष्यन्ते / उद्मस्किष्यन्ते
मध्यम
उन्मस्किष्यसे / उद्मस्किष्यसे
उन्मस्किष्येथे / उद्मस्किष्येथे
उन्मस्किष्यध्वे / उद्मस्किष्यध्वे
उत्तम
उन्मस्किष्ये / उद्मस्किष्ये
उन्मस्किष्यावहे / उद्मस्किष्यावहे
उन्मस्किष्यामहे / उद्मस्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः