अप + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमस्किष्यते
अपमस्किष्येते
अपमस्किष्यन्ते
मध्यम
अपमस्किष्यसे
अपमस्किष्येथे
अपमस्किष्यध्वे
उत्तम
अपमस्किष्ये
अपमस्किष्यावहे
अपमस्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमस्किष्यते
अपमस्किष्येते
अपमस्किष्यन्ते
मध्यम
अपमस्किष्यसे
अपमस्किष्येथे
अपमस्किष्यध्वे
उत्तम
अपमस्किष्ये
अपमस्किष्यावहे
अपमस्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः