अव + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमस्किष्यते
अवमस्किष्येते
अवमस्किष्यन्ते
मध्यम
अवमस्किष्यसे
अवमस्किष्येथे
अवमस्किष्यध्वे
उत्तम
अवमस्किष्ये
अवमस्किष्यावहे
अवमस्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमस्किष्यते
अवमस्किष्येते
अवमस्किष्यन्ते
मध्यम
अवमस्किष्यसे
अवमस्किष्येथे
अवमस्किष्यध्वे
उत्तम
अवमस्किष्ये
अवमस्किष्यावहे
अवमस्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः