प्र + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रणनङ्ख
प्रणनङ्खतुः
प्रणनङ्खुः
मध्यम
प्रणनङ्खिथ
प्रणनङ्खथुः
प्रणनङ्ख
उत्तम
प्रणनङ्ख
प्रणनङ्खिव
प्रणनङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रणनङ्खे
प्रणनङ्खाते
प्रणनङ्खिरे
मध्यम
प्रणनङ्खिषे
प्रणनङ्खाथे
प्रणनङ्खिध्वे
उत्तम
प्रणनङ्खे
प्रणनङ्खिवहे
प्रणनङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः