अप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपननङ्ख
अपननङ्खतुः
अपननङ्खुः
मध्यम
अपननङ्खिथ
अपननङ्खथुः
अपननङ्ख
उत्तम
अपननङ्ख
अपननङ्खिव
अपननङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपननङ्खे
अपननङ्खाते
अपननङ्खिरे
मध्यम
अपननङ्खिषे
अपननङ्खाथे
अपननङ्खिध्वे
उत्तम
अपननङ्खे
अपननङ्खिवहे
अपननङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः