आङ् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आननङ्ख
आननङ्खतुः
आननङ्खुः
मध्यम
आननङ्खिथ
आननङ्खथुः
आननङ्ख
उत्तम
आननङ्ख
आननङ्खिव
आननङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आननङ्खे
आननङ्खाते
आननङ्खिरे
मध्यम
आननङ्खिषे
आननङ्खाथे
आननङ्खिध्वे
उत्तम
आननङ्खे
आननङ्खिवहे
आननङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः