उप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपननङ्ख
उपननङ्खतुः
उपननङ्खुः
मध्यम
उपननङ्खिथ
उपननङ्खथुः
उपननङ्ख
उत्तम
उपननङ्ख
उपननङ्खिव
उपननङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपननङ्खे
उपननङ्खाते
उपननङ्खिरे
मध्यम
उपननङ्खिषे
उपननङ्खाथे
उपननङ्खिध्वे
उत्तम
उपननङ्खे
उपननङ्खिवहे
उपननङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः