प्रति + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसस्वर्दे
प्रतिसस्वर्दाते
प्रतिसस्वर्दिरे
मध्यम
प्रतिसस्वर्दिषे
प्रतिसस्वर्दाथे
प्रतिसस्वर्दिध्वे
उत्तम
प्रतिसस्वर्दे
प्रतिसस्वर्दिवहे
प्रतिसस्वर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिसस्वर्दे
प्रतिसस्वर्दाते
प्रतिसस्वर्दिरे
मध्यम
प्रतिसस्वर्दिषे
प्रतिसस्वर्दाथे
प्रतिसस्वर्दिध्वे
उत्तम
प्रतिसस्वर्दे
प्रतिसस्वर्दिवहे
प्रतिसस्वर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः