निस् + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसस्वर्दे / निस्सस्वर्दे
निःसस्वर्दाते / निस्सस्वर्दाते
निःसस्वर्दिरे / निस्सस्वर्दिरे
मध्यम
निःसस्वर्दिषे / निस्सस्वर्दिषे
निःसस्वर्दाथे / निस्सस्वर्दाथे
निःसस्वर्दिध्वे / निस्सस्वर्दिध्वे
उत्तम
निःसस्वर्दे / निस्सस्वर्दे
निःसस्वर्दिवहे / निस्सस्वर्दिवहे
निःसस्वर्दिमहे / निस्सस्वर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसस्वर्दे / निस्सस्वर्दे
निःसस्वर्दाते / निस्सस्वर्दाते
निःसस्वर्दिरे / निस्सस्वर्दिरे
मध्यम
निःसस्वर्दिषे / निस्सस्वर्दिषे
निःसस्वर्दाथे / निस्सस्वर्दाथे
निःसस्वर्दिध्वे / निस्सस्वर्दिध्वे
उत्तम
निःसस्वर्दे / निस्सस्वर्दे
निःसस्वर्दिवहे / निस्सस्वर्दिवहे
निःसस्वर्दिमहे / निस्सस्वर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः