दुर् + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसस्वर्दे / दुस्सस्वर्दे
दुःसस्वर्दाते / दुस्सस्वर्दाते
दुःसस्वर्दिरे / दुस्सस्वर्दिरे
मध्यम
दुःसस्वर्दिषे / दुस्सस्वर्दिषे
दुःसस्वर्दाथे / दुस्सस्वर्दाथे
दुःसस्वर्दिध्वे / दुस्सस्वर्दिध्वे
उत्तम
दुःसस्वर्दे / दुस्सस्वर्दे
दुःसस्वर्दिवहे / दुस्सस्वर्दिवहे
दुःसस्वर्दिमहे / दुस्सस्वर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसस्वर्दे / दुस्सस्वर्दे
दुःसस्वर्दाते / दुस्सस्वर्दाते
दुःसस्वर्दिरे / दुस्सस्वर्दिरे
मध्यम
दुःसस्वर्दिषे / दुस्सस्वर्दिषे
दुःसस्वर्दाथे / दुस्सस्वर्दाथे
दुःसस्वर्दिध्वे / दुस्सस्वर्दिध्वे
उत्तम
दुःसस्वर्दे / दुस्सस्वर्दे
दुःसस्वर्दिवहे / दुस्सस्वर्दिवहे
दुःसस्वर्दिमहे / दुस्सस्वर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः