अव + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसस्वर्दे
अवसस्वर्दाते
अवसस्वर्दिरे
मध्यम
अवसस्वर्दिषे
अवसस्वर्दाथे
अवसस्वर्दिध्वे
उत्तम
अवसस्वर्दे
अवसस्वर्दिवहे
अवसस्वर्दिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसस्वर्दे
अवसस्वर्दाते
अवसस्वर्दिरे
मध्यम
अवसस्वर्दिषे
अवसस्वर्दाथे
अवसस्वर्दिध्वे
उत्तम
अवसस्वर्दे
अवसस्वर्दिवहे
अवसस्वर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः