निस् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःसेधतात् / निःसेधताद् / निस्सेधतात् / निस्सेधताद् / निःसेधतु / निस्सेधतु
निःसेधताम् / निस्सेधताम्
निःसेधन्तु / निस्सेधन्तु
मध्यम
निःसेधतात् / निःसेधताद् / निस्सेधतात् / निस्सेधताद् / निःसेध / निस्सेध
निःसेधतम् / निस्सेधतम्
निःसेधत / निस्सेधत
उत्तम
निःसेधानि / निस्सेधानि
निःसेधाव / निस्सेधाव
निःसेधाम / निस्सेधाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसिध्यताम् / निस्सिध्यताम्
निःसिध्येताम् / निस्सिध्येताम्
निःसिध्यन्ताम् / निस्सिध्यन्ताम्
मध्यम
निःसिध्यस्व / निस्सिध्यस्व
निःसिध्येथाम् / निस्सिध्येथाम्
निःसिध्यध्वम् / निस्सिध्यध्वम्
उत्तम
निःसिध्यै / निस्सिध्यै
निःसिध्यावहै / निस्सिध्यावहै
निःसिध्यामहै / निस्सिध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः