अव + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवसेधतात् / अवसेधताद् / अवसेधतु
अवसेधताम्
अवसेधन्तु
मध्यम
अवसेधतात् / अवसेधताद् / अवसेध
अवसेधतम्
अवसेधत
उत्तम
अवसेधानि
अवसेधाव
अवसेधाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसिध्यताम्
अवसिध्येताम्
अवसिध्यन्ताम्
मध्यम
अवसिध्यस्व
अवसिध्येथाम्
अवसिध्यध्वम्
उत्तम
अवसिध्यै
अवसिध्यावहै
अवसिध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः