सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सेधतात् / सेधताद् / सेधतु
सेधताम्
सेधन्तु
मध्यम
सेधतात् / सेधताद् / सेध
सेधतम्
सेधत
उत्तम
सेधानि
सेधाव
सेधाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिध्यताम्
सिध्येताम्
सिध्यन्ताम्
मध्यम
सिध्यस्व
सिध्येथाम्
सिध्यध्वम्
उत्तम
सिध्यै
सिध्यावहै
सिध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः