दुस् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुःसेधतात् / दुःसेधताद् / दुस्सेधतात् / दुस्सेधताद् / दुःसेधतु / दुस्सेधतु
दुःसेधताम् / दुस्सेधताम्
दुःसेधन्तु / दुस्सेधन्तु
मध्यम
दुःसेधतात् / दुःसेधताद् / दुस्सेधतात् / दुस्सेधताद् / दुःसेध / दुस्सेध
दुःसेधतम् / दुस्सेधतम्
दुःसेधत / दुस्सेधत
उत्तम
दुःसेधानि / दुस्सेधानि
दुःसेधाव / दुस्सेधाव
दुःसेधाम / दुस्सेधाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसिध्यताम् / दुस्सिध्यताम्
दुःसिध्येताम् / दुस्सिध्येताम्
दुःसिध्यन्ताम् / दुस्सिध्यन्ताम्
मध्यम
दुःसिध्यस्व / दुस्सिध्यस्व
दुःसिध्येथाम् / दुस्सिध्येथाम्
दुःसिध्यध्वम् / दुस्सिध्यध्वम्
उत्तम
दुःसिध्यै / दुस्सिध्यै
दुःसिध्यावहै / दुस्सिध्यावहै
दुःसिध्यामहै / दुस्सिध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः