निस् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निश्चोततात् / निश्चोतताद् / निःश्चोततात् / निःश्चोतताद् / निश्श्चोततात् / निश्श्चोतताद् / निश्चोततु / निःश्चोततु / निश्श्चोततु
निश्चोतताम् / निःश्चोतताम् / निश्श्चोतताम्
निश्चोतन्तु / निःश्चोतन्तु / निश्श्चोतन्तु
मध्यम
निश्चोततात् / निश्चोतताद् / निःश्चोततात् / निःश्चोतताद् / निश्श्चोततात् / निश्श्चोतताद् / निश्चोत / निःश्चोत / निश्श्चोत
निश्चोततम् / निःश्चोततम् / निश्श्चोततम्
निश्चोतत / निःश्चोतत / निश्श्चोतत
उत्तम
निश्चोतानि / निःश्चोतानि / निश्श्चोतानि
निश्चोताव / निःश्चोताव / निश्श्चोताव
निश्चोताम / निःश्चोताम / निश्श्चोताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निश्चुत्यताम् / निःश्चुत्यताम् / निश्श्चुत्यताम्
निश्चुत्येताम् / निःश्चुत्येताम् / निश्श्चुत्येताम्
निश्चुत्यन्ताम् / निःश्चुत्यन्ताम् / निश्श्चुत्यन्ताम्
मध्यम
निश्चुत्यस्व / निःश्चुत्यस्व / निश्श्चुत्यस्व
निश्चुत्येथाम् / निःश्चुत्येथाम् / निश्श्चुत्येथाम्
निश्चुत्यध्वम् / निःश्चुत्यध्वम् / निश्श्चुत्यध्वम्
उत्तम
निश्चुत्यै / निःश्चुत्यै / निश्श्चुत्यै
निश्चुत्यावहै / निःश्चुत्यावहै / निश्श्चुत्यावहै
निश्चुत्यामहै / निःश्चुत्यामहै / निश्श्चुत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः