दुर् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुश्चोततात् / दुश्चोतताद् / दुःश्चोततात् / दुःश्चोतताद् / दुश्श्चोततात् / दुश्श्चोतताद् / दुश्चोततु / दुःश्चोततु / दुश्श्चोततु
दुश्चोतताम् / दुःश्चोतताम् / दुश्श्चोतताम्
दुश्चोतन्तु / दुःश्चोतन्तु / दुश्श्चोतन्तु
मध्यम
दुश्चोततात् / दुश्चोतताद् / दुःश्चोततात् / दुःश्चोतताद् / दुश्श्चोततात् / दुश्श्चोतताद् / दुश्चोत / दुःश्चोत / दुश्श्चोत
दुश्चोततम् / दुःश्चोततम् / दुश्श्चोततम्
दुश्चोतत / दुःश्चोतत / दुश्श्चोतत
उत्तम
दुश्चोतानि / दुःश्चोतानि / दुश्श्चोतानि
दुश्चोताव / दुःश्चोताव / दुश्श्चोताव
दुश्चोताम / दुःश्चोताम / दुश्श्चोताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुश्चुत्यताम् / दुःश्चुत्यताम् / दुश्श्चुत्यताम्
दुश्चुत्येताम् / दुःश्चुत्येताम् / दुश्श्चुत्येताम्
दुश्चुत्यन्ताम् / दुःश्चुत्यन्ताम् / दुश्श्चुत्यन्ताम्
मध्यम
दुश्चुत्यस्व / दुःश्चुत्यस्व / दुश्श्चुत्यस्व
दुश्चुत्येथाम् / दुःश्चुत्येथाम् / दुश्श्चुत्येथाम्
दुश्चुत्यध्वम् / दुःश्चुत्यध्वम् / दुश्श्चुत्यध्वम्
उत्तम
दुश्चुत्यै / दुःश्चुत्यै / दुश्श्चुत्यै
दुश्चुत्यावहै / दुःश्चुत्यावहै / दुश्श्चुत्यावहै
दुश्चुत्यामहै / दुःश्चुत्यामहै / दुश्श्चुत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः