उप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपश्चोततात् / उपश्चोतताद् / उपश्चोततु
उपश्चोतताम्
उपश्चोतन्तु
मध्यम
उपश्चोततात् / उपश्चोतताद् / उपश्चोत
उपश्चोततम्
उपश्चोतत
उत्तम
उपश्चोतानि
उपश्चोताव
उपश्चोताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपश्चुत्यताम्
उपश्चुत्येताम्
उपश्चुत्यन्ताम्
मध्यम
उपश्चुत्यस्व
उपश्चुत्येथाम्
उपश्चुत्यध्वम्
उत्तम
उपश्चुत्यै
उपश्चुत्यावहै
उपश्चुत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः