अव + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवश्चोततात् / अवश्चोतताद् / अवश्चोततु
अवश्चोतताम्
अवश्चोतन्तु
मध्यम
अवश्चोततात् / अवश्चोतताद् / अवश्चोत
अवश्चोततम्
अवश्चोतत
उत्तम
अवश्चोतानि
अवश्चोताव
अवश्चोताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवश्चुत्यताम्
अवश्चुत्येताम्
अवश्चुत्यन्ताम्
मध्यम
अवश्चुत्यस्व
अवश्चुत्येथाम्
अवश्चुत्यध्वम्
उत्तम
अवश्चुत्यै
अवश्चुत्यावहै
अवश्चुत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः