निर् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशचेत / निश्शचेत
निःशचेयाताम् / निश्शचेयाताम्
निःशचेरन् / निश्शचेरन्
मध्यम
निःशचेथाः / निश्शचेथाः
निःशचेयाथाम् / निश्शचेयाथाम्
निःशचेध्वम् / निश्शचेध्वम्
उत्तम
निःशचेय / निश्शचेय
निःशचेवहि / निश्शचेवहि
निःशचेमहि / निश्शचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशच्येत / निश्शच्येत
निःशच्येयाताम् / निश्शच्येयाताम्
निःशच्येरन् / निश्शच्येरन्
मध्यम
निःशच्येथाः / निश्शच्येथाः
निःशच्येयाथाम् / निश्शच्येयाथाम्
निःशच्येध्वम् / निश्शच्येध्वम्
उत्तम
निःशच्येय / निश्शच्येय
निःशच्येवहि / निश्शच्येवहि
निःशच्येमहि / निश्शच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः