अप + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशचेत
अपशचेयाताम्
अपशचेरन्
मध्यम
अपशचेथाः
अपशचेयाथाम्
अपशचेध्वम्
उत्तम
अपशचेय
अपशचेवहि
अपशचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशच्येत
अपशच्येयाताम्
अपशच्येरन्
मध्यम
अपशच्येथाः
अपशच्येयाथाम्
अपशच्येध्वम्
उत्तम
अपशच्येय
अपशच्येवहि
अपशच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः