अव + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवशचेत
अवशचेयाताम्
अवशचेरन्
मध्यम
अवशचेथाः
अवशचेयाथाम्
अवशचेध्वम्
उत्तम
अवशचेय
अवशचेवहि
अवशचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवशच्येत
अवशच्येयाताम्
अवशच्येरन्
मध्यम
अवशच्येथाः
अवशच्येयाथाम्
अवशच्येध्वम्
उत्तम
अवशच्येय
अवशच्येवहि
अवशच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः