उत् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छचेत / उच्शचेत
उच्छचेयाताम् / उच्शचेयाताम्
उच्छचेरन् / उच्शचेरन्
मध्यम
उच्छचेथाः / उच्शचेथाः
उच्छचेयाथाम् / उच्शचेयाथाम्
उच्छचेध्वम् / उच्शचेध्वम्
उत्तम
उच्छचेय / उच्शचेय
उच्छचेवहि / उच्शचेवहि
उच्छचेमहि / उच्शचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छच्येत / उच्शच्येत
उच्छच्येयाताम् / उच्शच्येयाताम्
उच्छच्येरन् / उच्शच्येरन्
मध्यम
उच्छच्येथाः / उच्शच्येथाः
उच्छच्येयाथाम् / उच्शच्येयाथाम्
उच्छच्येध्वम् / उच्शच्येध्वम्
उत्तम
उच्छच्येय / उच्शच्येय
उच्छच्येवहि / उच्शच्येवहि
उच्छच्येमहि / उच्शच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः