निर् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ढौकिषीष्ट
निर्ढौकिषीयास्ताम्
निर्ढौकिषीरन्
मध्यम
निर्ढौकिषीष्ठाः
निर्ढौकिषीयास्थाम्
निर्ढौकिषीध्वम्
उत्तम
निर्ढौकिषीय
निर्ढौकिषीवहि
निर्ढौकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ढौकिषीष्ट
निर्ढौकिषीयास्ताम्
निर्ढौकिषीरन्
मध्यम
निर्ढौकिषीष्ठाः
निर्ढौकिषीयास्थाम्
निर्ढौकिषीध्वम्
उत्तम
निर्ढौकिषीय
निर्ढौकिषीवहि
निर्ढौकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः