अप + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपढौकिषीष्ट
अपढौकिषीयास्ताम्
अपढौकिषीरन्
मध्यम
अपढौकिषीष्ठाः
अपढौकिषीयास्थाम्
अपढौकिषीध्वम्
उत्तम
अपढौकिषीय
अपढौकिषीवहि
अपढौकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपढौकिषीष्ट
अपढौकिषीयास्ताम्
अपढौकिषीरन्
मध्यम
अपढौकिषीष्ठाः
अपढौकिषीयास्थाम्
अपढौकिषीध्वम्
उत्तम
अपढौकिषीय
अपढौकिषीवहि
अपढौकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः