उप + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपढौकिषीष्ट
उपढौकिषीयास्ताम्
उपढौकिषीरन्
मध्यम
उपढौकिषीष्ठाः
उपढौकिषीयास्थाम्
उपढौकिषीध्वम्
उत्तम
उपढौकिषीय
उपढौकिषीवहि
उपढौकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपढौकिषीष्ट
उपढौकिषीयास्ताम्
उपढौकिषीरन्
मध्यम
उपढौकिषीष्ठाः
उपढौकिषीयास्थाम्
उपढौकिषीध्वम्
उत्तम
उपढौकिषीय
उपढौकिषीवहि
उपढौकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः