दुर् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्ढौकिषीष्ट
दुर्ढौकिषीयास्ताम्
दुर्ढौकिषीरन्
मध्यम
दुर्ढौकिषीष्ठाः
दुर्ढौकिषीयास्थाम्
दुर्ढौकिषीध्वम्
उत्तम
दुर्ढौकिषीय
दुर्ढौकिषीवहि
दुर्ढौकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्ढौकिषीष्ट
दुर्ढौकिषीयास्ताम्
दुर्ढौकिषीरन्
मध्यम
दुर्ढौकिषीष्ठाः
दुर्ढौकिषीयास्थाम्
दुर्ढौकिषीध्वम्
उत्तम
दुर्ढौकिषीय
दुर्ढौकिषीवहि
दुर्ढौकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः