नङ्ख् + सन् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निनङ्खिषाञ्चकार / निनङ्खिषांचकार / निनङ्खिषाम्बभूव / निनङ्खिषांबभूव / निनङ्खिषामास
निनङ्खिषाञ्चक्रतुः / निनङ्खिषांचक्रतुः / निनङ्खिषाम्बभूवतुः / निनङ्खिषांबभूवतुः / निनङ्खिषामासतुः
निनङ्खिषाञ्चक्रुः / निनङ्खिषांचक्रुः / निनङ्खिषाम्बभूवुः / निनङ्खिषांबभूवुः / निनङ्खिषामासुः
मध्यम
निनङ्खिषाञ्चकर्थ / निनङ्खिषांचकर्थ / निनङ्खिषाम्बभूविथ / निनङ्खिषांबभूविथ / निनङ्खिषामासिथ
निनङ्खिषाञ्चक्रथुः / निनङ्खिषांचक्रथुः / निनङ्खिषाम्बभूवथुः / निनङ्खिषांबभूवथुः / निनङ्खिषामासथुः
निनङ्खिषाञ्चक्र / निनङ्खिषांचक्र / निनङ्खिषाम्बभूव / निनङ्खिषांबभूव / निनङ्खिषामास
उत्तम
निनङ्खिषाञ्चकर / निनङ्खिषांचकर / निनङ्खिषाञ्चकार / निनङ्खिषांचकार / निनङ्खिषाम्बभूव / निनङ्खिषांबभूव / निनङ्खिषामास
निनङ्खिषाञ्चकृव / निनङ्खिषांचकृव / निनङ्खिषाम्बभूविव / निनङ्खिषांबभूविव / निनङ्खिषामासिव
निनङ्खिषाञ्चकृम / निनङ्खिषांचकृम / निनङ्खिषाम्बभूविम / निनङ्खिषांबभूविम / निनङ्खिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निनङ्खिषाञ्चक्रे / निनङ्खिषांचक्रे / निनङ्खिषाम्बभूवे / निनङ्खिषांबभूवे / निनङ्खिषामाहे
निनङ्खिषाञ्चक्राते / निनङ्खिषांचक्राते / निनङ्खिषाम्बभूवाते / निनङ्खिषांबभूवाते / निनङ्खिषामासाते
निनङ्खिषाञ्चक्रिरे / निनङ्खिषांचक्रिरे / निनङ्खिषाम्बभूविरे / निनङ्खिषांबभूविरे / निनङ्खिषामासिरे
मध्यम
निनङ्खिषाञ्चकृषे / निनङ्खिषांचकृषे / निनङ्खिषाम्बभूविषे / निनङ्खिषांबभूविषे / निनङ्खिषामासिषे
निनङ्खिषाञ्चक्राथे / निनङ्खिषांचक्राथे / निनङ्खिषाम्बभूवाथे / निनङ्खिषांबभूवाथे / निनङ्खिषामासाथे
निनङ्खिषाञ्चकृढ्वे / निनङ्खिषांचकृढ्वे / निनङ्खिषाम्बभूविध्वे / निनङ्खिषांबभूविध्वे / निनङ्खिषाम्बभूविढ्वे / निनङ्खिषांबभूविढ्वे / निनङ्खिषामासिध्वे
उत्तम
निनङ्खिषाञ्चक्रे / निनङ्खिषांचक्रे / निनङ्खिषाम्बभूवे / निनङ्खिषांबभूवे / निनङ्खिषामाहे
निनङ्खिषाञ्चकृवहे / निनङ्खिषांचकृवहे / निनङ्खिषाम्बभूविवहे / निनङ्खिषांबभूविवहे / निनङ्खिषामासिवहे
निनङ्खिषाञ्चकृमहे / निनङ्खिषांचकृमहे / निनङ्खिषाम्बभूविमहे / निनङ्खिषांबभूविमहे / निनङ्खिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः