नङ्ख् + णिच् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नङ्खयाञ्चकार / नङ्खयांचकार / नङ्खयाम्बभूव / नङ्खयांबभूव / नङ्खयामास
नङ्खयाञ्चक्रतुः / नङ्खयांचक्रतुः / नङ्खयाम्बभूवतुः / नङ्खयांबभूवतुः / नङ्खयामासतुः
नङ्खयाञ्चक्रुः / नङ्खयांचक्रुः / नङ्खयाम्बभूवुः / नङ्खयांबभूवुः / नङ्खयामासुः
मध्यम
नङ्खयाञ्चकर्थ / नङ्खयांचकर्थ / नङ्खयाम्बभूविथ / नङ्खयांबभूविथ / नङ्खयामासिथ
नङ्खयाञ्चक्रथुः / नङ्खयांचक्रथुः / नङ्खयाम्बभूवथुः / नङ्खयांबभूवथुः / नङ्खयामासथुः
नङ्खयाञ्चक्र / नङ्खयांचक्र / नङ्खयाम्बभूव / नङ्खयांबभूव / नङ्खयामास
उत्तम
नङ्खयाञ्चकर / नङ्खयांचकर / नङ्खयाञ्चकार / नङ्खयांचकार / नङ्खयाम्बभूव / नङ्खयांबभूव / नङ्खयामास
नङ्खयाञ्चकृव / नङ्खयांचकृव / नङ्खयाम्बभूविव / नङ्खयांबभूविव / नङ्खयामासिव
नङ्खयाञ्चकृम / नङ्खयांचकृम / नङ्खयाम्बभूविम / नङ्खयांबभूविम / नङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नङ्खयाञ्चक्रे / नङ्खयांचक्रे / नङ्खयाम्बभूव / नङ्खयांबभूव / नङ्खयामास
नङ्खयाञ्चक्राते / नङ्खयांचक्राते / नङ्खयाम्बभूवतुः / नङ्खयांबभूवतुः / नङ्खयामासतुः
नङ्खयाञ्चक्रिरे / नङ्खयांचक्रिरे / नङ्खयाम्बभूवुः / नङ्खयांबभूवुः / नङ्खयामासुः
मध्यम
नङ्खयाञ्चकृषे / नङ्खयांचकृषे / नङ्खयाम्बभूविथ / नङ्खयांबभूविथ / नङ्खयामासिथ
नङ्खयाञ्चक्राथे / नङ्खयांचक्राथे / नङ्खयाम्बभूवथुः / नङ्खयांबभूवथुः / नङ्खयामासथुः
नङ्खयाञ्चकृढ्वे / नङ्खयांचकृढ्वे / नङ्खयाम्बभूव / नङ्खयांबभूव / नङ्खयामास
उत्तम
नङ्खयाञ्चक्रे / नङ्खयांचक्रे / नङ्खयाम्बभूव / नङ्खयांबभूव / नङ्खयामास
नङ्खयाञ्चकृवहे / नङ्खयांचकृवहे / नङ्खयाम्बभूविव / नङ्खयांबभूविव / नङ्खयामासिव
नङ्खयाञ्चकृमहे / नङ्खयांचकृमहे / नङ्खयाम्बभूविम / नङ्खयांबभूविम / नङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नङ्खयाञ्चक्रे / नङ्खयांचक्रे / नङ्खयाम्बभूवे / नङ्खयांबभूवे / नङ्खयामाहे
नङ्खयाञ्चक्राते / नङ्खयांचक्राते / नङ्खयाम्बभूवाते / नङ्खयांबभूवाते / नङ्खयामासाते
नङ्खयाञ्चक्रिरे / नङ्खयांचक्रिरे / नङ्खयाम्बभूविरे / नङ्खयांबभूविरे / नङ्खयामासिरे
मध्यम
नङ्खयाञ्चकृषे / नङ्खयांचकृषे / नङ्खयाम्बभूविषे / नङ्खयांबभूविषे / नङ्खयामासिषे
नङ्खयाञ्चक्राथे / नङ्खयांचक्राथे / नङ्खयाम्बभूवाथे / नङ्खयांबभूवाथे / नङ्खयामासाथे
नङ्खयाञ्चकृढ्वे / नङ्खयांचकृढ्वे / नङ्खयाम्बभूविध्वे / नङ्खयांबभूविध्वे / नङ्खयाम्बभूविढ्वे / नङ्खयांबभूविढ्वे / नङ्खयामासिध्वे
उत्तम
नङ्खयाञ्चक्रे / नङ्खयांचक्रे / नङ्खयाम्बभूवे / नङ्खयांबभूवे / नङ्खयामाहे
नङ्खयाञ्चकृवहे / नङ्खयांचकृवहे / नङ्खयाम्बभूविवहे / नङ्खयांबभूविवहे / नङ्खयामासिवहे
नङ्खयाञ्चकृमहे / नङ्खयांचकृमहे / नङ्खयाम्बभूविमहे / नङ्खयांबभूविमहे / नङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः