नङ्ख् + णिच्+सन् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निनङ्खयिषाञ्चकार / निनङ्खयिषांचकार / निनङ्खयिषाम्बभूव / निनङ्खयिषांबभूव / निनङ्खयिषामास
निनङ्खयिषाञ्चक्रतुः / निनङ्खयिषांचक्रतुः / निनङ्खयिषाम्बभूवतुः / निनङ्खयिषांबभूवतुः / निनङ्खयिषामासतुः
निनङ्खयिषाञ्चक्रुः / निनङ्खयिषांचक्रुः / निनङ्खयिषाम्बभूवुः / निनङ्खयिषांबभूवुः / निनङ्खयिषामासुः
मध्यम
निनङ्खयिषाञ्चकर्थ / निनङ्खयिषांचकर्थ / निनङ्खयिषाम्बभूविथ / निनङ्खयिषांबभूविथ / निनङ्खयिषामासिथ
निनङ्खयिषाञ्चक्रथुः / निनङ्खयिषांचक्रथुः / निनङ्खयिषाम्बभूवथुः / निनङ्खयिषांबभूवथुः / निनङ्खयिषामासथुः
निनङ्खयिषाञ्चक्र / निनङ्खयिषांचक्र / निनङ्खयिषाम्बभूव / निनङ्खयिषांबभूव / निनङ्खयिषामास
उत्तम
निनङ्खयिषाञ्चकर / निनङ्खयिषांचकर / निनङ्खयिषाञ्चकार / निनङ्खयिषांचकार / निनङ्खयिषाम्बभूव / निनङ्खयिषांबभूव / निनङ्खयिषामास
निनङ्खयिषाञ्चकृव / निनङ्खयिषांचकृव / निनङ्खयिषाम्बभूविव / निनङ्खयिषांबभूविव / निनङ्खयिषामासिव
निनङ्खयिषाञ्चकृम / निनङ्खयिषांचकृम / निनङ्खयिषाम्बभूविम / निनङ्खयिषांबभूविम / निनङ्खयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निनङ्खयिषाञ्चक्रे / निनङ्खयिषांचक्रे / निनङ्खयिषाम्बभूव / निनङ्खयिषांबभूव / निनङ्खयिषामास
निनङ्खयिषाञ्चक्राते / निनङ्खयिषांचक्राते / निनङ्खयिषाम्बभूवतुः / निनङ्खयिषांबभूवतुः / निनङ्खयिषामासतुः
निनङ्खयिषाञ्चक्रिरे / निनङ्खयिषांचक्रिरे / निनङ्खयिषाम्बभूवुः / निनङ्खयिषांबभूवुः / निनङ्खयिषामासुः
मध्यम
निनङ्खयिषाञ्चकृषे / निनङ्खयिषांचकृषे / निनङ्खयिषाम्बभूविथ / निनङ्खयिषांबभूविथ / निनङ्खयिषामासिथ
निनङ्खयिषाञ्चक्राथे / निनङ्खयिषांचक्राथे / निनङ्खयिषाम्बभूवथुः / निनङ्खयिषांबभूवथुः / निनङ्खयिषामासथुः
निनङ्खयिषाञ्चकृढ्वे / निनङ्खयिषांचकृढ्वे / निनङ्खयिषाम्बभूव / निनङ्खयिषांबभूव / निनङ्खयिषामास
उत्तम
निनङ्खयिषाञ्चक्रे / निनङ्खयिषांचक्रे / निनङ्खयिषाम्बभूव / निनङ्खयिषांबभूव / निनङ्खयिषामास
निनङ्खयिषाञ्चकृवहे / निनङ्खयिषांचकृवहे / निनङ्खयिषाम्बभूविव / निनङ्खयिषांबभूविव / निनङ्खयिषामासिव
निनङ्खयिषाञ्चकृमहे / निनङ्खयिषांचकृमहे / निनङ्खयिषाम्बभूविम / निनङ्खयिषांबभूविम / निनङ्खयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निनङ्खयिषाञ्चक्रे / निनङ्खयिषांचक्रे / निनङ्खयिषाम्बभूवे / निनङ्खयिषांबभूवे / निनङ्खयिषामाहे
निनङ्खयिषाञ्चक्राते / निनङ्खयिषांचक्राते / निनङ्खयिषाम्बभूवाते / निनङ्खयिषांबभूवाते / निनङ्खयिषामासाते
निनङ्खयिषाञ्चक्रिरे / निनङ्खयिषांचक्रिरे / निनङ्खयिषाम्बभूविरे / निनङ्खयिषांबभूविरे / निनङ्खयिषामासिरे
मध्यम
निनङ्खयिषाञ्चकृषे / निनङ्खयिषांचकृषे / निनङ्खयिषाम्बभूविषे / निनङ्खयिषांबभूविषे / निनङ्खयिषामासिषे
निनङ्खयिषाञ्चक्राथे / निनङ्खयिषांचक्राथे / निनङ्खयिषाम्बभूवाथे / निनङ्खयिषांबभूवाथे / निनङ्खयिषामासाथे
निनङ्खयिषाञ्चकृढ्वे / निनङ्खयिषांचकृढ्वे / निनङ्खयिषाम्बभूविध्वे / निनङ्खयिषांबभूविध्वे / निनङ्खयिषाम्बभूविढ्वे / निनङ्खयिषांबभूविढ्वे / निनङ्खयिषामासिध्वे
उत्तम
निनङ्खयिषाञ्चक्रे / निनङ्खयिषांचक्रे / निनङ्खयिषाम्बभूवे / निनङ्खयिषांबभूवे / निनङ्खयिषामाहे
निनङ्खयिषाञ्चकृवहे / निनङ्खयिषांचकृवहे / निनङ्खयिषाम्बभूविवहे / निनङ्खयिषांबभूविवहे / निनङ्खयिषामासिवहे
निनङ्खयिषाञ्चकृमहे / निनङ्खयिषांचकृमहे / निनङ्खयिषाम्बभूविमहे / निनङ्खयिषांबभूविमहे / निनङ्खयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः