नङ्ख् + यङ् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नानङ्खाञ्चक्रे / नानङ्खांचक्रे / नानङ्खाम्बभूव / नानङ्खांबभूव / नानङ्खामास
नानङ्खाञ्चक्राते / नानङ्खांचक्राते / नानङ्खाम्बभूवतुः / नानङ्खांबभूवतुः / नानङ्खामासतुः
नानङ्खाञ्चक्रिरे / नानङ्खांचक्रिरे / नानङ्खाम्बभूवुः / नानङ्खांबभूवुः / नानङ्खामासुः
मध्यम
नानङ्खाञ्चकृषे / नानङ्खांचकृषे / नानङ्खाम्बभूविथ / नानङ्खांबभूविथ / नानङ्खामासिथ
नानङ्खाञ्चक्राथे / नानङ्खांचक्राथे / नानङ्खाम्बभूवथुः / नानङ्खांबभूवथुः / नानङ्खामासथुः
नानङ्खाञ्चकृढ्वे / नानङ्खांचकृढ्वे / नानङ्खाम्बभूव / नानङ्खांबभूव / नानङ्खामास
उत्तम
नानङ्खाञ्चक्रे / नानङ्खांचक्रे / नानङ्खाम्बभूव / नानङ्खांबभूव / नानङ्खामास
नानङ्खाञ्चकृवहे / नानङ्खांचकृवहे / नानङ्खाम्बभूविव / नानङ्खांबभूविव / नानङ्खामासिव
नानङ्खाञ्चकृमहे / नानङ्खांचकृमहे / नानङ्खाम्बभूविम / नानङ्खांबभूविम / नानङ्खामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नानङ्खाञ्चक्रे / नानङ्खांचक्रे / नानङ्खाम्बभूवे / नानङ्खांबभूवे / नानङ्खामाहे
नानङ्खाञ्चक्राते / नानङ्खांचक्राते / नानङ्खाम्बभूवाते / नानङ्खांबभूवाते / नानङ्खामासाते
नानङ्खाञ्चक्रिरे / नानङ्खांचक्रिरे / नानङ्खाम्बभूविरे / नानङ्खांबभूविरे / नानङ्खामासिरे
मध्यम
नानङ्खाञ्चकृषे / नानङ्खांचकृषे / नानङ्खाम्बभूविषे / नानङ्खांबभूविषे / नानङ्खामासिषे
नानङ्खाञ्चक्राथे / नानङ्खांचक्राथे / नानङ्खाम्बभूवाथे / नानङ्खांबभूवाथे / नानङ्खामासाथे
नानङ्खाञ्चकृढ्वे / नानङ्खांचकृढ्वे / नानङ्खाम्बभूविध्वे / नानङ्खांबभूविध्वे / नानङ्खाम्बभूविढ्वे / नानङ्खांबभूविढ्वे / नानङ्खामासिध्वे
उत्तम
नानङ्खाञ्चक्रे / नानङ्खांचक्रे / नानङ्खाम्बभूवे / नानङ्खांबभूवे / नानङ्खामाहे
नानङ्खाञ्चकृवहे / नानङ्खांचकृवहे / नानङ्खाम्बभूविवहे / नानङ्खांबभूविवहे / नानङ्खामासिवहे
नानङ्खाञ्चकृमहे / नानङ्खांचकृमहे / नानङ्खाम्बभूविमहे / नानङ्खांबभूविमहे / नानङ्खामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः