उप + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमुङ्खतात् / उपमुङ्खताद् / उपमुङ्खतु
उपमुङ्खताम्
उपमुङ्खन्तु
मध्यम
उपमुङ्खतात् / उपमुङ्खताद् / उपमुङ्ख
उपमुङ्खतम्
उपमुङ्खत
उत्तम
उपमुङ्खानि
उपमुङ्खाव
उपमुङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमुङ्ख्यताम्
उपमुङ्ख्येताम्
उपमुङ्ख्यन्ताम्
मध्यम
उपमुङ्ख्यस्व
उपमुङ्ख्येथाम्
उपमुङ्ख्यध्वम्
उत्तम
उपमुङ्ख्यै
उपमुङ्ख्यावहै
उपमुङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः