अव + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवमुङ्खतात् / अवमुङ्खताद् / अवमुङ्खतु
अवमुङ्खताम्
अवमुङ्खन्तु
मध्यम
अवमुङ्खतात् / अवमुङ्खताद् / अवमुङ्ख
अवमुङ्खतम्
अवमुङ्खत
उत्तम
अवमुङ्खानि
अवमुङ्खाव
अवमुङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमुङ्ख्यताम्
अवमुङ्ख्येताम्
अवमुङ्ख्यन्ताम्
मध्यम
अवमुङ्ख्यस्व
अवमुङ्ख्येथाम्
अवमुङ्ख्यध्वम्
उत्तम
अवमुङ्ख्यै
अवमुङ्ख्यावहै
अवमुङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः