अप + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपमुङ्खतात् / अपमुङ्खताद् / अपमुङ्खतु
अपमुङ्खताम्
अपमुङ्खन्तु
मध्यम
अपमुङ्खतात् / अपमुङ्खताद् / अपमुङ्ख
अपमुङ्खतम्
अपमुङ्खत
उत्तम
अपमुङ्खानि
अपमुङ्खाव
अपमुङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमुङ्ख्यताम्
अपमुङ्ख्येताम्
अपमुङ्ख्यन्ताम्
मध्यम
अपमुङ्ख्यस्व
अपमुङ्ख्येथाम्
अपमुङ्ख्यध्वम्
उत्तम
अपमुङ्ख्यै
अपमुङ्ख्यावहै
अपमुङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः