उत् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मुङ्खतात् / उन्मुङ्खताद् / उद्मुङ्खतात् / उद्मुङ्खताद् / उन्मुङ्खतु / उद्मुङ्खतु
उन्मुङ्खताम् / उद्मुङ्खताम्
उन्मुङ्खन्तु / उद्मुङ्खन्तु
मध्यम
उन्मुङ्खतात् / उन्मुङ्खताद् / उद्मुङ्खतात् / उद्मुङ्खताद् / उन्मुङ्ख / उद्मुङ्ख
उन्मुङ्खतम् / उद्मुङ्खतम्
उन्मुङ्खत / उद्मुङ्खत
उत्तम
उन्मुङ्खानि / उद्मुङ्खानि
उन्मुङ्खाव / उद्मुङ्खाव
उन्मुङ्खाम / उद्मुङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मुङ्ख्यताम् / उद्मुङ्ख्यताम्
उन्मुङ्ख्येताम् / उद्मुङ्ख्येताम्
उन्मुङ्ख्यन्ताम् / उद्मुङ्ख्यन्ताम्
मध्यम
उन्मुङ्ख्यस्व / उद्मुङ्ख्यस्व
उन्मुङ्ख्येथाम् / उद्मुङ्ख्येथाम्
उन्मुङ्ख्यध्वम् / उद्मुङ्ख्यध्वम्
उत्तम
उन्मुङ्ख्यै / उद्मुङ्ख्यै
उन्मुङ्ख्यावहै / उद्मुङ्ख्यावहै
उन्मुङ्ख्यामहै / उद्मुङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः