कख् + णिच् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
काखयति
काखयते
काख्यते
काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखयिता
काखयिता
काखिता / काखयिता
काखयिष्यति
काखयिष्यते
काखिष्यते / काखयिष्यते
काखयतात् / काखयताद् / काखयतु
काखयताम्
काख्यताम्
अकाखयत् / अकाखयद्
अकाखयत
अकाख्यत
काखयेत् / काखयेद्
काखयेत
काख्येत
काख्यात् / काख्याद्
काखयिषीष्ट
काखिषीष्ट / काखयिषीष्ट
अचीकखत् / अचीकखद्
अचीकखत
अकाखि
अकाखयिष्यत् / अकाखयिष्यद्
अकाखयिष्यत
अकाखिष्यत / अकाखयिष्यत
प्रथम  द्विवचनम्
काखयतः
काखयेते
काख्येते
काखयाञ्चक्रतुः / काखयांचक्रतुः / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवाते / काखयांबभूवाते / काखयामासाते
काखयितारौ
काखयितारौ
काखितारौ / काखयितारौ
काखयिष्यतः
काखयिष्येते
काखिष्येते / काखयिष्येते
काखयताम्
काखयेताम्
काख्येताम्
अकाखयताम्
अकाखयेताम्
अकाख्येताम्
काखयेताम्
काखयेयाताम्
काख्येयाताम्
काख्यास्ताम्
काखयिषीयास्ताम्
काखिषीयास्ताम् / काखयिषीयास्ताम्
अचीकखताम्
अचीकखेताम्
अकाखिषाताम् / अकाखयिषाताम्
अकाखयिष्यताम्
अकाखयिष्येताम्
अकाखिष्येताम् / अकाखयिष्येताम्
प्रथम  बहुवचनम्
काखयन्ति
काखयन्ते
काख्यन्ते
काखयाञ्चक्रुः / काखयांचक्रुः / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूविरे / काखयांबभूविरे / काखयामासिरे
काखयितारः
काखयितारः
काखितारः / काखयितारः
काखयिष्यन्ति
काखयिष्यन्ते
काखिष्यन्ते / काखयिष्यन्ते
काखयन्तु
काखयन्ताम्
काख्यन्ताम्
अकाखयन्
अकाखयन्त
अकाख्यन्त
काखयेयुः
काखयेरन्
काख्येरन्
काख्यासुः
काखयिषीरन्
काखिषीरन् / काखयिषीरन्
अचीकखन्
अचीकखन्त
अकाखिषत / अकाखयिषत
अकाखयिष्यन्
अकाखयिष्यन्त
अकाखिष्यन्त / अकाखयिष्यन्त
मध्यम  एकवचनम्
काखयसि
काखयसे
काख्यसे
काखयाञ्चकर्थ / काखयांचकर्थ / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविषे / काखयांबभूविषे / काखयामासिषे
काखयितासि
काखयितासे
काखितासे / काखयितासे
काखयिष्यसि
काखयिष्यसे
काखिष्यसे / काखयिष्यसे
काखयतात् / काखयताद् / काखय
काखयस्व
काख्यस्व
अकाखयः
अकाखयथाः
अकाख्यथाः
काखयेः
काखयेथाः
काख्येथाः
काख्याः
काखयिषीष्ठाः
काखिषीष्ठाः / काखयिषीष्ठाः
अचीकखः
अचीकखथाः
अकाखिष्ठाः / अकाखयिष्ठाः
अकाखयिष्यः
अकाखयिष्यथाः
अकाखिष्यथाः / अकाखयिष्यथाः
मध्यम  द्विवचनम्
काखयथः
काखयेथे
काख्येथे
काखयाञ्चक्रथुः / काखयांचक्रथुः / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवाथे / काखयांबभूवाथे / काखयामासाथे
काखयितास्थः
काखयितासाथे
काखितासाथे / काखयितासाथे
काखयिष्यथः
काखयिष्येथे
काखिष्येथे / काखयिष्येथे
काखयतम्
काखयेथाम्
काख्येथाम्
अकाखयतम्
अकाखयेथाम्
अकाख्येथाम्
काखयेतम्
काखयेयाथाम्
काख्येयाथाम्
काख्यास्तम्
काखयिषीयास्थाम्
काखिषीयास्थाम् / काखयिषीयास्थाम्
अचीकखतम्
अचीकखेथाम्
अकाखिषाथाम् / अकाखयिषाथाम्
अकाखयिष्यतम्
अकाखयिष्येथाम्
अकाखिष्येथाम् / अकाखयिष्येथाम्
मध्यम  बहुवचनम्
काखयथ
काखयध्वे
काख्यध्वे
काखयाञ्चक्र / काखयांचक्र / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूविध्वे / काखयांबभूविध्वे / काखयाम्बभूविढ्वे / काखयांबभूविढ्वे / काखयामासिध्वे
काखयितास्थ
काखयिताध्वे
काखिताध्वे / काखयिताध्वे
काखयिष्यथ
काखयिष्यध्वे
काखिष्यध्वे / काखयिष्यध्वे
काखयत
काखयध्वम्
काख्यध्वम्
अकाखयत
अकाखयध्वम्
अकाख्यध्वम्
काखयेत
काखयेध्वम्
काख्येध्वम्
काख्यास्त
काखयिषीढ्वम् / काखयिषीध्वम्
काखिषीध्वम् / काखयिषीढ्वम् / काखयिषीध्वम्
अचीकखत
अचीकखध्वम्
अकाखिढ्वम् / अकाखयिढ्वम् / अकाखयिध्वम्
अकाखयिष्यत
अकाखयिष्यध्वम्
अकाखिष्यध्वम् / अकाखयिष्यध्वम्
उत्तम  एकवचनम्
काखयामि
काखये
काख्ये
काखयाञ्चकर / काखयांचकर / काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखयितास्मि
काखयिताहे
काखिताहे / काखयिताहे
काखयिष्यामि
काखयिष्ये
काखिष्ये / काखयिष्ये
काखयानि
काखयै
काख्यै
अकाखयम्
अकाखये
अकाख्ये
काखयेयम्
काखयेय
काख्येय
काख्यासम्
काखयिषीय
काखिषीय / काखयिषीय
अचीकखम्
अचीकखे
अकाखिषि / अकाखयिषि
अकाखयिष्यम्
अकाखयिष्ये
अकाखिष्ये / अकाखयिष्ये
उत्तम  द्विवचनम्
काखयावः
काखयावहे
काख्यावहे
काखयाञ्चकृव / काखयांचकृव / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविवहे / काखयांबभूविवहे / काखयामासिवहे
काखयितास्वः
काखयितास्वहे
काखितास्वहे / काखयितास्वहे
काखयिष्यावः
काखयिष्यावहे
काखिष्यावहे / काखयिष्यावहे
काखयाव
काखयावहै
काख्यावहै
अकाखयाव
अकाखयावहि
अकाख्यावहि
काखयेव
काखयेवहि
काख्येवहि
काख्यास्व
काखयिषीवहि
काखिषीवहि / काखयिषीवहि
अचीकखाव
अचीकखावहि
अकाखिष्वहि / अकाखयिष्वहि
अकाखयिष्याव
अकाखयिष्यावहि
अकाखिष्यावहि / अकाखयिष्यावहि
उत्तम  बहुवचनम्
काखयामः
काखयामहे
काख्यामहे
काखयाञ्चकृम / काखयांचकृम / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविमहे / काखयांबभूविमहे / काखयामासिमहे
काखयितास्मः
काखयितास्महे
काखितास्महे / काखयितास्महे
काखयिष्यामः
काखयिष्यामहे
काखिष्यामहे / काखयिष्यामहे
काखयाम
काखयामहै
काख्यामहै
अकाखयाम
अकाखयामहि
अकाख्यामहि
काखयेम
काखयेमहि
काख्येमहि
काख्यास्म
काखयिषीमहि
काखिषीमहि / काखयिषीमहि
अचीकखाम
अचीकखामहि
अकाखिष्महि / अकाखयिष्महि
अकाखयिष्याम
अकाखयिष्यामहि
अकाखिष्यामहि / अकाखयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखिष्यते / काखयिष्यते
काखयतात् / काखयताद् / काखयतु
अकाखयत् / अकाखयद्
काखिषीष्ट / काखयिषीष्ट
अकाखयिष्यत् / अकाखयिष्यद्
अकाखिष्यत / अकाखयिष्यत
प्रथमा  द्विवचनम्
काखयाञ्चक्रतुः / काखयांचक्रतुः / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवाते / काखयांबभूवाते / काखयामासाते
काखितारौ / काखयितारौ
काखिष्येते / काखयिष्येते
काखिषीयास्ताम् / काखयिषीयास्ताम्
अकाखिषाताम् / अकाखयिषाताम्
अकाखिष्येताम् / अकाखयिष्येताम्
प्रथमा  बहुवचनम्
काखयाञ्चक्रुः / काखयांचक्रुः / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूविरे / काखयांबभूविरे / काखयामासिरे
काखितारः / काखयितारः
काखिष्यन्ते / काखयिष्यन्ते
काखिषीरन् / काखयिषीरन्
अकाखिषत / अकाखयिषत
अकाखिष्यन्त / अकाखयिष्यन्त
मध्यम पुरुषः  एकवचनम्
काखयाञ्चकर्थ / काखयांचकर्थ / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविषे / काखयांबभूविषे / काखयामासिषे
काखितासे / काखयितासे
काखिष्यसे / काखयिष्यसे
काखयतात् / काखयताद् / काखय
काखिषीष्ठाः / काखयिषीष्ठाः
अकाखिष्ठाः / अकाखयिष्ठाः
अकाखिष्यथाः / अकाखयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
काखयाञ्चक्रथुः / काखयांचक्रथुः / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवाथे / काखयांबभूवाथे / काखयामासाथे
काखितासाथे / काखयितासाथे
काखिष्येथे / काखयिष्येथे
काखिषीयास्थाम् / काखयिषीयास्थाम्
अकाखिषाथाम् / अकाखयिषाथाम्
अकाखिष्येथाम् / अकाखयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
काखयाञ्चक्र / काखयांचक्र / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूविध्वे / काखयांबभूविध्वे / काखयाम्बभूविढ्वे / काखयांबभूविढ्वे / काखयामासिध्वे
काखिताध्वे / काखयिताध्वे
काखिष्यध्वे / काखयिष्यध्वे
काखयिषीढ्वम् / काखयिषीध्वम्
काखिषीध्वम् / काखयिषीढ्वम् / काखयिषीध्वम्
अकाखिढ्वम् / अकाखयिढ्वम् / अकाखयिध्वम्
अकाखिष्यध्वम् / अकाखयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
काखयाञ्चकर / काखयांचकर / काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखिताहे / काखयिताहे
काखिष्ये / काखयिष्ये
अकाखिषि / अकाखयिषि
अकाखिष्ये / अकाखयिष्ये
उत्तम पुरुषः  द्विवचनम्
काखयाञ्चकृव / काखयांचकृव / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविवहे / काखयांबभूविवहे / काखयामासिवहे
काखितास्वहे / काखयितास्वहे
काखिष्यावहे / काखयिष्यावहे
काखिषीवहि / काखयिषीवहि
अकाखिष्वहि / अकाखयिष्वहि
अकाखिष्यावहि / अकाखयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
काखयाञ्चकृम / काखयांचकृम / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविमहे / काखयांबभूविमहे / काखयामासिमहे
काखितास्महे / काखयितास्महे
काखिष्यामहे / काखयिष्यामहे
काखिषीमहि / काखयिषीमहि
अकाखिष्महि / अकाखयिष्महि
अकाखिष्यामहि / अकाखयिष्यामहि