कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काखिषीष्ट / काखयिषीष्ट
काखिषीयास्ताम् / काखयिषीयास्ताम्
काखिषीरन् / काखयिषीरन्
मध्यम
काखिषीष्ठाः / काखयिषीष्ठाः
काखिषीयास्थाम् / काखयिषीयास्थाम्
काखिषीध्वम् / काखयिषीढ्वम् / काखयिषीध्वम्
उत्तम
काखिषीय / काखयिषीय
काखिषीवहि / काखयिषीवहि
काखिषीमहि / काखयिषीमहि