कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रतुः / काखयांचक्रतुः / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रुः / काखयांचक्रुः / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकर्थ / काखयांचकर्थ / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्रथुः / काखयांचक्रथुः / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्र / काखयांचक्र / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चकर / काखयांचकर / काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृव / काखयांचकृव / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृम / काखयांचकृम / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम