कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम