कृदन्तरूपाणि - स्फुर् + सन् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पुस्फुरिषणम्
अनीयर्
पुस्फुरिषणीयः - पुस्फुरिषणीया
ण्वुल्
पुस्फुरिषकः - पुस्फुरिषिका
तुमुँन्
पुस्फुरिषितुम्
तव्य
पुस्फुरिषितव्यः - पुस्फुरिषितव्या
तृच्
पुस्फुरिषिता - पुस्फुरिषित्री
क्त्वा
पुस्फुरिषित्वा
क्तवतुँ
पुस्फुरिषितवान् - पुस्फुरिषितवती
क्त
पुस्फुरिषितः - पुस्फुरिषिता
शतृँ
पुस्फुरिषन् - पुस्फुरिषन्ती
यत्
पुस्फुरिष्यः - पुस्फुरिष्या
अच्
पुस्फुरिषः - पुस्फुरिषा
घञ्
पुस्फुरिषः
पुस्फुरिषा


सनादि प्रत्ययाः

उपसर्गाः