कृदन्तरूपाणि - स्फुर् + णिच्+सन् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पुस्फारयिषणम् / पुस्फोरयिषणम्
अनीयर्
पुस्फारयिषणीयः / पुस्फोरयिषणीयः - पुस्फारयिषणीया / पुस्फोरयिषणीया
ण्वुल्
पुस्फारयिषकः / पुस्फोरयिषकः - पुस्फारयिषिका / पुस्फोरयिषिका
तुमुँन्
पुस्फारयिषितुम् / पुस्फोरयिषितुम्
तव्य
पुस्फारयिषितव्यः / पुस्फोरयिषितव्यः - पुस्फारयिषितव्या / पुस्फोरयिषितव्या
तृच्
पुस्फारयिषिता / पुस्फोरयिषिता - पुस्फारयिषित्री / पुस्फोरयिषित्री
क्त्वा
पुस्फारयिषित्वा / पुस्फोरयिषित्वा
क्तवतुँ
पुस्फारयिषितवान् / पुस्फोरयिषितवान् - पुस्फारयिषितवती / पुस्फोरयिषितवती
क्त
पुस्फारयिषितः / पुस्फोरयिषितः - पुस्फारयिषिता / पुस्फोरयिषिता
शतृँ
पुस्फारयिषन् / पुस्फोरयिषन् - पुस्फारयिषन्ती / पुस्फोरयिषन्ती
शानच्
पुस्फारयिषमाणः / पुस्फोरयिषमाणः - पुस्फारयिषमाणा / पुस्फोरयिषमाणा
यत्
पुस्फारयिष्यः / पुस्फोरयिष्यः - पुस्फारयिष्या / पुस्फोरयिष्या
अच्
पुस्फारयिषः / पुस्फोरयिषः - पुस्फारयिषा - पुस्फोरयिषा
घञ्
पुस्फारयिषः / पुस्फोरयिषः
पुस्फारयिषा / पुस्फोरयिषा


सनादि प्रत्ययाः

उपसर्गाः