कृदन्तरूपाणि - स्फुर् + णिच् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फारणम् / स्फोरणम्
अनीयर्
स्फारणीयः / स्फोरणीयः - स्फारणीया / स्फोरणीया
ण्वुल्
स्फारकः / स्फोरकः - स्फारिका / स्फोरिका
तुमुँन्
स्फारयितुम् / स्फोरयितुम्
तव्य
स्फारयितव्यः / स्फोरयितव्यः - स्फारयितव्या / स्फोरयितव्या
तृच्
स्फारयिता / स्फोरयिता - स्फारयित्री / स्फोरयित्री
क्त्वा
स्फारयित्वा / स्फोरयित्वा
क्तवतुँ
स्फारितवान् / स्फोरितवान् - स्फारितवती / स्फोरितवती
क्त
स्फारितः / स्फोरितः - स्फारिता / स्फोरिता
शतृँ
स्फारयन् / स्फोरयन् - स्फारयन्ती / स्फोरयन्ती
शानच्
स्फारयमाणः / स्फोरयमाणः - स्फारयमाणा / स्फोरयमाणा
यत्
स्फार्यः / स्फोर्यः - स्फार्या / स्फोर्या
अच्
स्फारः / स्फोरः - स्फारा - स्फोरा
युच्
स्फारणा / स्फोरणा


सनादि प्रत्ययाः

उपसर्गाः