कृदन्तरूपाणि - सृम्भ् + यङ्लुक् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरीषृम्भणम्
अनीयर्
सरीषृम्भणीयः - सरीषृम्भणीया
ण्वुल्
सरीषृम्भकः - सरीषृम्भिका
तुमुँन्
सरीषृम्भितुम्
तव्य
सरीषृम्भितव्यः - सरीषृम्भितव्या
तृच्
सरीषृम्भिता - सरीषृम्भित्री
क्त्वा
सरीषृम्भित्वा
क्तवतुँ
सरीषृभितवान् - सरीषृभितवती
क्त
सरीषृभितः - सरीषृभिता
शतृँ
सरीषृभन् - सरीषृभती
ण्यत्
सरीषृम्भ्यः - सरीषृम्भ्या
अच्
सरीषृम्भः - सरीषृम्भा
घञ्
सरीषृम्भः
सरीषृम्भा


सनादि प्रत्ययाः

उपसर्गाः