कृदन्तरूपाणि - सृम्भ् + यङ् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरीषृभणम्
अनीयर्
सरीषृभणीयः - सरीषृभणीया
ण्वुल्
सरीषृभकः - सरीषृभिका
तुमुँन्
सरीषृभितुम्
तव्य
सरीषृभितव्यः - सरीषृभितव्या
तृच्
सरीषृभिता - सरीषृभित्री
क्त्वा
सरीषृभित्वा
क्तवतुँ
सरीषृभितवान् - सरीषृभितवती
क्त
सरीषृभितः - सरीषृभिता
शानच्
सरीषृभ्यमाणः - सरीषृभ्यमाणा
यत्
सरीषृभ्यः - सरीषृभ्या
घञ्
सरीषृभः
सरीषृभा


सनादि प्रत्ययाः

उपसर्गाः