कृदन्तरूपाणि - सृम्भ् + णिच्+सन् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषृम्भयिषणम्
अनीयर्
सिषृम्भयिषणीयः - सिषृम्भयिषणीया
ण्वुल्
सिषृम्भयिषकः - सिषृम्भयिषिका
तुमुँन्
सिषृम्भयिषितुम्
तव्य
सिषृम्भयिषितव्यः - सिषृम्भयिषितव्या
तृच्
सिषृम्भयिषिता - सिषृम्भयिषित्री
क्त्वा
सिषृम्भयिषित्वा
क्तवतुँ
सिषृम्भयिषितवान् - सिषृम्भयिषितवती
क्त
सिषृम्भयिषितः - सिषृम्भयिषिता
शतृँ
सिषृम्भयिषन् - सिषृम्भयिषन्ती
शानच्
सिषृम्भयिषमाणः - सिषृम्भयिषमाणा
यत्
सिषृम्भयिष्यः - सिषृम्भयिष्या
अच्
सिषृम्भयिषः - सिषृम्भयिषा
घञ्
सिषृम्भयिषः
सिषृम्भयिषा


सनादि प्रत्ययाः

उपसर्गाः