कृदन्तरूपाणि - सृम्भ् + णिच् - षृम्भुँ हिंसार्थौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सृम्भणम्
अनीयर्
सृम्भणीयः - सृम्भणीया
ण्वुल्
सृम्भकः - सृम्भिका
तुमुँन्
सृम्भयितुम्
तव्य
सृम्भयितव्यः - सृम्भयितव्या
तृच्
सृम्भयिता - सृम्भयित्री
क्त्वा
सृम्भयित्वा
क्तवतुँ
सृम्भितवान् - सृम्भितवती
क्त
सृम्भितः - सृम्भिता
शतृँ
सृम्भयन् - सृम्भयन्ती
शानच्
सृम्भयमाणः - सृम्भयमाणा
यत्
सृम्भ्यः - सृम्भ्या
अच्
सृम्भः - सृम्भा
युच्
सृम्भणा


सनादि प्रत्ययाः

उपसर्गाः