कृदन्तरूपाणि - सु + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसोहनम्
अनीयर्
सुसोहनीयः - सुसोहनीया
ण्वुल्
सुसोहकः - सुसोहिका
तुमुँन्
सुसोहितुम्
तव्य
सुसोहितव्यः - सुसोहितव्या
तृच्
सुसोहिता - सुसोहित्री
ल्यप्
सुसुह्य
क्तवतुँ
सुसुहितवान् - सुसुहितवती
क्त
सुसुहितः - सुसुहिता
शतृँ
सुसुह्यन् - सुसुह्यन्ती
ण्यत्
सुसोह्यः - सुसोह्या
घञ्
सुसोहः
सुसुहः - सुसुहा
क्तिन्
सुसूढिः


सनादि प्रत्ययाः

उपसर्गाः