कृदन्तरूपाणि - परा + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासोहनम्
अनीयर्
परासोहनीयः - परासोहनीया
ण्वुल्
परासोहकः - परासोहिका
तुमुँन्
परासोहितुम्
तव्य
परासोहितव्यः - परासोहितव्या
तृच्
परासोहिता - परासोहित्री
ल्यप्
परासुह्य
क्तवतुँ
परासुहितवान् - परासुहितवती
क्त
परासुहितः - परासुहिता
शतृँ
परासुह्यन् - परासुह्यन्ती
ण्यत्
परासोह्यः - परासोह्या
घञ्
परासोहः
परासुहः - परासुहा
क्तिन्
परासूढिः


सनादि प्रत्ययाः

उपसर्गाः