कृदन्तरूपाणि - निस् + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसोहनम् / निस्सोहनम्
अनीयर्
निःसोहनीयः / निस्सोहनीयः - निःसोहनीया / निस्सोहनीया
ण्वुल्
निःसोहकः / निस्सोहकः - निःसोहिका / निस्सोहिका
तुमुँन्
निःसोहितुम् / निस्सोहितुम्
तव्य
निःसोहितव्यः / निस्सोहितव्यः - निःसोहितव्या / निस्सोहितव्या
तृच्
निःसोहिता / निस्सोहिता - निःसोहित्री / निस्सोहित्री
ल्यप्
निःसुह्य / निस्सुह्य
क्तवतुँ
निःसुहितवान् / निस्सुहितवान् - निःसुहितवती / निस्सुहितवती
क्त
निःसुहितः / निस्सुहितः - निःसुहिता / निस्सुहिता
शतृँ
निःसुह्यन् / निस्सुह्यन् - निःसुह्यन्ती / निस्सुह्यन्ती
ण्यत्
निःसोह्यः / निस्सोह्यः - निःसोह्या / निस्सोह्या
घञ्
निःसोहः / निस्सोहः
निःसुहः / निस्सुहः - निःसुहा / निस्सुहा
क्तिन्
निःसूढिः / निस्सूढिः


सनादि प्रत्ययाः

उपसर्गाः