कृदन्तरूपाणि - अभि + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसोहनम्
अनीयर्
अभिसोहनीयः - अभिसोहनीया
ण्वुल्
अभिसोहकः - अभिसोहिका
तुमुँन्
अभिसोहितुम्
तव्य
अभिसोहितव्यः - अभिसोहितव्या
तृच्
अभिसोहिता - अभिसोहित्री
ल्यप्
अभिसुह्य
क्तवतुँ
अभिसुहितवान् - अभिसुहितवती
क्त
अभिसुहितः - अभिसुहिता
शतृँ
अभिसुह्यन् - अभिसुह्यन्ती
ण्यत्
अभिसोह्यः - अभिसोह्या
घञ्
अभिसोहः
अभिसुहः - अभिसुहा
क्तिन्
अभिसूढिः


सनादि प्रत्ययाः

उपसर्गाः